Sunday 8 May 2016

जननि जन्मभूमिश्च स्वर्गादपि गरीयसि janani- माता happy mother's day

यया महिलया शिशु जन्यते, पालनं लालनम् क्रीयते, तां महिलां माता इति मन्यते | माता सदृश: पुल्लिङ्ग प्रतिवस्तु पिता | संस्कृतभाषायां जननि, जन्यत्रि, अम्बा, सवित्री, अम्बिका, प्रसू, जनी, अल्ला, अक्का, अत्ता इत्यादिनि अनेकानि पदानि मातृ सब्दस्य कृते पर्यायशब्दरूपेण उपयुज्यते |
शिशो: पालन विषये पित्रे तथा इतर बन्दुजनेभ्य: अपि दायित्वं अस्ति एव परन्तु अम्बायै ज्येष्ठांशम् विद्यते | माता इति पदम् स्पष्टीकर्तुं सुलभकार्यं नास्ति | न केवलं मानवा: इतरेषु पशुषु अपि मातृत्वं सुस्पष्टं विद्यते | यथा शिशो: जीवनं अम्बया विना कटिनम् भवति तथा एव मृगाणां पक्षिणां अपि अम्बया विना जीवनं बहु कष्टं भवति |
भारत देशे स्वमातरं अपेक्षया तरव:, नद्य:, जन्मभूमि:, भाषा: इत्यादय: अपि मातृवत् पूजनीया: इति मन्यते | प्रथमतया श्रीमद्रामायण महाकाव्ये "जननि जन्मभूमिश्च स्वर्गादपि गरीयसि" इति श्लोक: वर्तते | तादृशा: श्लोका: विविधेषु प्राचीनेषु ग्रन्थेषु अपि वर्तन्ते |

‪#‎happymothersday‬
चोला ‪#‎cholaperiod‬ राज्य १२ वी सदी..... कृष्णा ‪#‎krishna‬ और माता यशोदा‪#‎yashoda‬ की प्रतिमा
हमारी सनातन हिन्दू संस्कृति ‪#‎vedictradition‬ में हमेशा से माँ को एक विशेष दर्जा प्राप्त है. हमारे यहाँ पुरुष प्रधान समाज होते हुए भी सभी शक्तियां प्रमुख्तर स्त्री के पास है जैसे 
माँ सरस्वती - विद्या की देवी 
माँ दुर्गा - शक्ति की देवी
माँ लक्ष्मी - धन की देवी
और हमारे यहाँ प्रमुखता से प्रकृति को भी माँ का दर्ज़ा प्राप्त है , इसी तरह पृथ्वी और धरती को भी माँ का दर्ज़ा प्राप्त है
इसी लिए हम अपने भारत ‪#‎bharat‬ देश को स्त्री सूचक संज्ञा देते हुए ""भारत माता की जय"" कहते है.
मेरे देश की व पुरे विश्व की माताओं को उनके चरणों में प्रणाम, आशा है वो अपनी कोख से वीर, संस्कार ‪#‎sanskar‬ युक्त लव, कुश, ध्रुव , प्रह्लाद जैसी संतानो को जन्म देंगी।‪#‎radheraahde‬
""""""भारत माता की जय"""""""
राधे राह दे

No comments:

Post a Comment